https://dckim.com/index.html
emptyFile

https://dckim.com/index-sa.html
https://dckim.com/boxes-sa.html
https://dckim.com/blog-sa.html
https://dckim.com/thePitch.html
https://dckim.com/updates.html
https://dckim.com/
https://dckim.net/
https://dckim.org/
https://dckim.tv/
https://dckim.ca/

1
BLOGFILE इत्यस्य आरम्भः
2
3
4
5
**************************************** .
6
२०२४_०७_जुलाई_१०_बुधवार_१८_३०_२९
7
**************************************** .
8
9
/home/blog/work/2024_07_जुलाई_10_बुधवासर_18_30_11
10
11
अतः अन्यत् log file आरभते ।
12
13
कार्यं अधिकतया क्रियते। फंक्शन् स्पेसस्य डुप्लिकेशनस्य त्रुटिः आविष्कृत्य सञ्चिकायाः ​​आकारः बहुधा न्यूनीकृतः अस्ति । अनेन सञ्चिकायाः ​​आकारः प्रायः एकमेगाबाइट् न्यूनीकृतः । संपीडितसञ्चिकायाः ​​आकारः प्रायः शतं किलोबाइट् न्यूनीकृतः अस्ति । एतत् महत्त्वपूर्णम् अस्ति।
14
15
स्वाभाविकतया अहं तदा सञ्चिकायां योजयितुं अन्यवस्तूनि चिन्तयितुं आरब्धवान्, इदानीं यदा एतत् सर्वं अतिरिक्तं स्थानं आसीत् ।
16
17
मया परितः कतिपयानि लघुविषयाणि परिवर्तितानि। परिवर्तनं कृत्वा सर्वं परीक्षमाणः कष्टः। एतादृशप्रमाणस्य सञ्चिकायाः ​​व्यवहारे कदा किमपि दुर्घटना अभवत् इति ज्ञातुं सर्वदा न सुकरम् । परिवर्तनं प्रायः कदापि व्यक्तिगतरूपेण न क्रियते किन्तु, प्रायः सर्वदा पुनरावर्तनीयविधिना क्रियते, 'vi' इत्यस्य अन्तः वा 'sed' इत्यादीनां उपयोगेन आदेशप्रोम्प्ट् इत्यत्र वा
18
19
अधुना बटनस्य मुखं प्रति मैक्रो बटन् उपरि प्राप्तुं सुलभः उपायः अस्ति । तत् वास्तविकं उत्तमं वस्तु अस्ति। को जानाति यत् उपयोक्ता के के रोचकाः मैक्रोः अभिलेखयिष्यति। एतत् अतीव उपयोगी विशेषता भवितुम् अर्हति ।
20
21
अनुकूलनस्य स्तरः यः उपलब्धः अस्ति सः उत्तमः अस्ति। यद्यपि शतप्रतिशतम् अनुकूलनीयं नास्ति तथापि अत्यन्तं अनुकूलनीयम् अस्ति । कार्यक्रमः कथं प्रचलति, कथं अनुभूयते इति विषये बहु नियन्त्रणं भवति । तेषु लघुदत्तांशवर्गेषु भवान् किमपि स्थापयितुं शक्नोति । तत्र भवन्तः वस्तूनि प्रतिलिख्य पेस्ट् कर्तुं शक्नुवन्ति । प्रत्येकं खण्डे स्थितात् पाठक्षेत्रात् तान् स्थानान्तरयितुं शक्नुवन्ति ।
22
23
पाठस्य आकाराः वर्णाः च सर्वे चयनं कर्तुं वा कार्यक्रमे लिखितुं वा शक्यन्ते । HTML CSS अथवा javascript इत्यस्य किञ्चित् अपि ज्ञात्वा वास्तविकः लाभः भवितुम् अर्हति । तदतिरिक्तं तासु सङ्गणकप्रोग्रामिंगवस्तूनाम् कस्यापि ज्ञानं विना अपि अनुकूलनस्य महती सम्भावना वर्तते ।
24
25
अस्य कार्यक्रमस्य वास्तविकपरीक्षा वास्तविकप्रकल्पे तस्य उपयोगः भविष्यति ।
26
27
सम्पूर्णं logfile अनुवादयितुं प्रयत्नस्य अनन्तरं सञ्चिकायाः ​​आकारस्य सीमा अस्ति इति भासते । यदा अहं प्रायः पञ्चशतकिलोबाइट् आकारस्य सञ्चिकायाः ​​अनुवादं कर्तुं प्रयतमानोऽस्मि तदा कार्यक्रमः किञ्चित् मन्दः अस्ति । एषा तु किञ्चित् विशाला सञ्चिका अस्ति । वयं रक्तविकल्पानां उपयोगेन पाठसञ्चिकां लघुतमे सेट् कर्तुं शक्नुमः । एतावत् सूक्ष्मदर्शी भवति यत् भवन्तः तत् द्रष्टुं अपि न शक्नुवन्ति परन्तु, ब्राउजर् अद्यापि तत् द्रष्टुं शक्नोति।
28
29
मुद्दा अस्ति यदा भवान् एतावता विशालां सञ्चिकां १२५ वर्गेषु सर्वाणि एकस्मिन् समये स्थानान्तरयितुम् इच्छति । दूरभाषः एकदा एव एतावत् सम्भालितुं न शक्नोति इति दृश्यते।
30
31
मया डेस्कटॉप् सङ्गणके एतेन कार्यक्रमेन सह किमपि प्रयत्नः न कृतः किन्तु, अहम् अपेक्षयामि यत् एतत् कार्यक्षमतया दूरं श्रेष्ठं भविष्यति तथा च बृहत् सञ्चिकाभिः सह 'Button to face' इति सुविधायाः स्केल-रूपेण उपयोगं कर्तुं समर्थः भवेत् तस्य एकस्य विषये निश्चितं न।
32
33
अहम् इदानीं कार्यक्रमे अन्ये द्वे द्वे विषये परिवर्तयितुं ततः अपलोड् कर्तुं च अनुभवामि।
34
35
परितः किमपि परिवर्त्य अहं सर्वदा "अन्यथा न इच्छामि" इति चिन्तयन् पश्चात् पश्यन् इव दृश्यते।
36
37
मया लघु टूल् मेन्यू स्वतन्त्रं कृतम्। तथैव भवान् 'read-mode' अस्ति चेत् mailstack तथा websave इत्येतयोः उपयोगं कर्तुं शक्नोति । न्यूनतमं अन्तरफलकं अन्विष्यमाणस्य कस्यचित् कृते युक्तियुक्तं विकल्पं ददाति । अस्माभिः सर्वं त्यक्तुं न प्रयोजनम्, अद्यापि केचन स्थापयितुं शक्नुमः।
38
39
अहं अनुमानं करोमि यत् तथैव भवद्भिः तत्क्षणमेव ईमेल प्रेषयितुं न प्रयोजनम्, अहं केवलं मेलस्टैक् इत्यस्य भागः भवति तथा च भवन्तः पश्चात् तस्य विषये विचारं कर्तुं शक्नुवन्ति। अपि च, मेलस्टैक्, यदि भवान् तत् सञ्चिकायां रक्षति तर्हि प्रेषितस्य ईमेलस्य अभिलेखः भविष्यति । अस्मिन् ईमेलपत्राणि सन्ति । केवलं कः प्रेषयति (भवतः), कदा विशेषतया प्रेषितः इति सूचना न भवति । केवलं ईमेलकार्यक्रमात् वास्तविकः ईमेलः तान् विवरणान् पुष्टिकरणं च दास्यति।
40
41
बहुविध-ईमेल-प्रेषकस्य कस्यचित् कृते अवश्यमेव तानि एकस्मिन् स्थाने संग्रहयति एव ।
42
43
अनुकूलनं महत्त्वपूर्णम् अस्ति। एषा व्यवस्था अन्येन निर्मितं 'कठोररूपरेखा' नास्ति । एषः कार्यक्रमः अन्येन प्रबन्धितः सेवा नास्ति । उपयोक्ता स्वस्य इष्टप्रणालीं निर्धारयितुं समर्थः भवति, तस्याः प्रणालीं च स्वयमेव प्रबन्धयितुं समर्थः भवति । एतत् सत्यमेव लाभः अस्ति।
44
45
एतत् कार्यक्रमं पश्यन् अहं वदामि यत् यदि भवान् केवलं एकं ईमेलं एकस्मै ग्राहकाय प्रेषयति तर्हि तस्य उपयोगः अपि योग्यः अस्ति। यदि किमपि अस्ति यत् ईमेल-कार्यक्रमः अस्मात् लघु-कार्यक्रमात् उत्तमं करोति, तर्हि तत् केवलं महान् यतः एतत् केवलं तस्य एकस्य उपरि प्रेषयति तथापि। वयं font सेट् कर्तुं शक्नुमः तथा च background color सेट् कर्तुं शक्नुमः । ईमेल-कार्यक्रमः तत् अपि न करोति इति दृश्यते। एतत् प्रश्नं याचते यत्, कथं दूरभाषस्य ईमेलकार्यक्रमे मूलभूततमं अनुकूलनं अपि उपलब्धं न भवितुम् अर्हति?
46
47
अतः, मया संकल्पः कृतः यत् तस्य ईमेल-कार्यक्रमस्य उपयोगः यत् सर्वोत्तमम् अस्ति, ईमेल-पत्रस्य अन्तिम-प्रेषणार्थम् । न्यूनतया तत् कर्तुं शक्नोति।
48
49
एकः रोचकः सूचकः अस्ति यत् भवान् अस्मिन् कार्यक्रमे BCC इत्यस्य उपयोगं कर्तुं शक्नोति, केवलं सूचीयां प्रथमस्य ईमेल-सङ्केतस्य पुरतः "?BCC=" इति लिखितव्यम् । CC कृते अपि तथैव अस्ति, "?CC=", ततः ईमेल आगच्छति । उद्धरणचिह्नेषु न प्रविशन्तु। भवन्तः किं जानन्ति, अहं तत् कुत्रचित् शीर्षस्य समीपे कार्यक्रमस्य टिप्पणीषु योजयितुं चिन्तयामि।
विकासस्य लॉगसञ्चिकां पश्यन्तु [+] ।
~
~
~
~
~
~
~
ब्लॉगसञ्चिका [+] ।
-- युज् --

https://dckim.com/images/emptyBLOG-sa.png









blogfile [+]
-- INSERT --
blogfile [+]
-- INSERT --