https://dckim.com/index.html
emptyFile
emptyFile
emptyFile
xqn
emptyFile
रिक्तसञ्चिकाकार्यक्रमे विज्ञापनं नास्ति, सूचनां न संग्रहयति, पूर्णतया अफलाइनरूपेण च संचालितुं शक्यते । अपि च, तस्य प्राप्त्यर्थं किमपि व्ययः नास्ति, तस्य उपयोगाय, कस्यापि सेवायाः वा सम्झौताः न सन्ति । कार्यक्रमः भवतः भवति। प्रवेशः अन्ये वा युक्तयः न आवश्यकाः। सत्या स्वतन्त्रता।
READ THE DEVELOPMENT BLOG
रिक्तं सञ्चिका

emptyFile mailStack a1Export zuluMacro

रिक्तसञ्चिकाकार्यक्रमः किम् ? किं च कर्तुं साहाय्यं करोति ?

एते उत्तमाः प्रश्नाः सन्ति।


वयं रिक्तसञ्चिकाप्रोग्रामस्य उपयोगं बहुविधविषयेषु कर्तुं शक्नुमः । तेषु केचन उल्लेखनीयाः विषयाः सन्ति- ईमेल, 
website संग्रहयन्तु, अस्माकं मित्रेभ्यः सूचनां प्रेषयन्तु।


एतेन लिङ्केन सह रिक्तसञ्चिकां डाउनलोड् कुर्वन्तु। सञ्चिका संपीडिता अस्ति तथा च 'zip' प्रारूपेण अस्ति । अस्य आकारः प्रायः ४००-५०० केबी अस्ति । एते लघु भवन्ति।


रिक्तसञ्चिकायाः ​​उपयोगेन वयं तानि कार्याणि सुलभतया कर्तुं शक्नुमः, अपि च प्रेषणात् पूर्वं ईमेलस्य अनुवादं कर्तुं शक्नुमः, एवं आगमनात् पूर्वं अस्माकं मित्रस्य भाषायां भविष्यति । एतत् साधु वस्तु अस्ति। वयं जालपुटे स्थापयितुं पूर्वं अस्माकं जालपुटानां अनुवादं अपि कर्तुं शक्नुमः। यदि वयं तस्य उपयोगं कथं कर्तव्यमिति ज्ञास्यामः तर्हि emptyFIle प्रोग्राम् आन्तरिकरूपेण जालपुटस्य भाषां टैग् करिष्यति, अपि च अस्माकं कृते सुलभं 'sitemap.xml' सञ्चिकां निर्मास्यति । अवश्यं एतत् कर्तुं भवता तानि वस्तूनि किम्, तेषां उपयोगः कथं भवति इति स्वयमेव अवगन्तुं आवश्यकम् । कार्यक्रमः माधुर्यपूर्णः नास्ति, परन्तु सः सुविधाजनकः उपयोगी च अस्ति ।

यः कश्चित् पूर्वमेव जालस्थलनिर्माणस्य विषये जानाति, तस्य कृते भवान् ज्ञास्यति यत् सम्पूर्णं साइटमैपं हस्तेन, एकैकं पृष्ठं एकत्र स्थापयितुं कठिनं समयग्राहकं च भवति emptyFIle इत्यस्य उपयोगेन सुलभतरः विधिः प्रदत्तः अस्ति ।

अधिकं पठितुं अग्रिमवर्गं स्पृशन्तु । यदा भवन्तः कुर्वन्ति तदा तत् पटलं 'गृह्णीयात्' । अद्यैव रिक्तसञ्चिकाकार्यक्रमे योजितानां नूतनानां विशेषतानां मध्ये एतत् एकम् अस्ति । प्रयतस्व स्वयमेव पश्यन्तु :

लघु वर्गाः
कथं वयं निर्मामः ?
सरलम्‌!
webStoor इति
लघुपेटिकाः
सामान्यतया रिक्तसञ्चिकायां भवन्ति ।
तेषां उपयोगः कदापि
कस्यापि प्रयोजनाय च कर्तुं शक्यते । कार्याय, विद्यालयाय,
केवलं विनोदार्थं वा।